Santhathi Abhilasha Ashtakam Stotra | संतति अभिलाषा अष्टकम स्त्रोत्र
नमस्कार मित्रानो, आज या पोस्ट मध्ये आपन Santhathi Abhilasha Ashtakam Stotra बघणार आहोत . या स्रोताची रचना विश्वनार यानी केलि आहे. भगवान त्याच्यासमोर प्रकट झाले अणि त्याला संतान प्राप्तीचा आशीर्वाद दिला. या स्रोताचा पाठ पति किंवा पत्नी मधून कोणीही एकाने दररोज करायचा असतो. या स्रोताला संतति अभिलाषा अष्टकम स्त्रोत्र सुद्धा म्हटले जाते .चला वळूया अभीलाशा स्त्रोत्रा कड़े -
![]() |
Santhathi Abhilasha Ashtakam Stotra |
Santhathi Abhilasha Ashtaka Stotram
एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित् ।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥१॥
एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोऽप्यरूपः ।
यद्वत्प्रत्यक्पूर्ण एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥२॥
रज्जौ सर्पः शुक्तिकायां च रौप्यं पयः पूरस्तन्मृगाख्ये मरीचौ ।
यद्वत्तद्वद्विष्वगेव प्रपञ्चो यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥३॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ॥४॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् ।
व्यक्षः पश्येस्त्वं रसज्ञोऽन्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥५॥
नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ॥
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥६॥
नो ते गोत्रं नेश जन्मापि नाख्या नो त्वा रूपं नैव शीलं न देशः ।
इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्या सर्वान्कामान् पूरयेस्तद्भजे त्वाम् ॥७॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः।
त्वं वै शुद्धस्त्वं युवा त्वं च बालस्तत्वं यत्किं नास्त्यतस्त्वां नतोऽस्मि ।८॥
स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव हृष्टः ।
तावत्स तालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥९॥
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥१०॥
सर्वान्तरात्मा भगवान् सर्वः सर्वप्रदो भगवान् ।
याच्ञां प्रति नियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥११॥
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ।
शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥१२॥
बाल उवाच॥
त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥१३॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥१४॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतन्मयेरितम् ।
अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥१५॥
एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम् ।
सर्वशान्तिकरं वापि सर्वापत्त्यरिनाशनम् ॥१६॥
स्वर्गापवर्गसंपत्तिकारकं नात्र संशयः ।
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शांभवम् ॥१७॥
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत् ।
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥१८॥
यः पठेत् स्नानसमये स लभेत्सकलं फलम् ।
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥१९॥
तव पुत्रत्वमेश्ःयामि यास्त्वन्यस्तत्पठिष्यति ।
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥२०॥
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ।
स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥२१॥
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।
इत्युक्त्वान्तर्दधे बालः सोऽपि विप्रो गृहं ययौ ॥२२॥
॥ इति श्रीस्कन्दपुराणे काशीखण्डे सन्ततिप्रदमभिलाषाष्टकस्तोत्रं संपूर्णम् ॥
हे पण जरूर वाचा :
- Durge Durgat Bhari Lyrics In Marathi
- Sukhkarta Dukhharta Lyrics In Marathi
- Ghalin Lotangan Lyrics In Marathi
आज आपण Santhathi Abhilasha Ashtakam Stotra मराठी मध्ये बघितले . तुम्हाला कही प्रश्न असतील तर कमेंट मध्ये विचारु शकता . अणि अश्याच स्त्रोत्र अणि मंत्र साठी True Marathi Lyrics ला पुनः भेट नक्की द्या .
पोस्ट पूर्ण वचलयाबद्द्ल खुप खुप धन्यवाद !!!
Post a Comment